Matsya Purana Chapter 53 says
मत्स्य उवाच -
पुराणं सर्व शास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ (53.3)
Matsya said -
Brahmā remembered in the beginning first the Purāṇās among all
śāstras. Afterwards Brahmā uttered the four vedas out of his mouth.
Matsya Purana Chapter 3 says
पुराणं सर्व शास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ (3.3)
Before the creation of all the śāstras, Brahmā remembered the Purāṇās,
which are ever lasting, full of śabda (meaning veda or essence of
vedas), auspicious comprised of hundred crores of ślokas.
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसा न्यायविद्याश्च प्रमाणाष्टक संयुताः ॥ (3.4)
Thereafter vedas emerged out of Brahmā's mouth along with their angās
mīmāṁsa and nyāya.
Brahmanda Purana Chapter 1 says
वक्ष्यामि तान्पुरस्तात्तु विस्तरेण यथा क्रमम् ।
प्रथमं सर्व शास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ (1.40)
(Suta says) I shall narrate them in detail later on and in the proper
order. At first among all śāstras the purāṇās were remembered or heard
by Brahmā.
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
अंगानि धर्मशास्त्रं च व्रतानि नियमास्तथा ॥ (1.41)
Then the vedas came out of his mouth. Similarly the vedāngās,
Dharmaśāstras, vratā and holy observances also followed them.