Names of Kauravas are almost same in Vyasa Mahabharata and Andhra Mahabharata.
Chapter 108 of Adiparva of Vyasa Mahabharata gives names as
duryodhano yuyutsuś ca rājan duḥśāsanas tathā duḥsaho duḥśalaś caiva
jalasaṃdhaḥ samaḥ sahaḥ vindānuvindau durdharṣaḥ subāhur
duṣpradharṣaṇaḥ durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ citropacitrau citrākṣaś
cāru citraḥ śarāsanaḥ durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
ūrṇu nābhaḥ sunābhaś ca tathā nandopanandakau senāpatiḥ suṣeṇaś ca
kuṇḍodara mahodarau citrabāṇaś citravarmā suvarmā durvimocanaḥ ayo
bāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ bhīmavego bhīmabalo balākī
balavardhanaḥ ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ dṛḍhavarmā
dṛḍhakṣatraḥ somakīrtir anūdaraḥ dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ
sadaḥ suvāk ugraśravā aśvasenaḥ senānīr duṣparājayaḥ aparājitaḥ
paṇḍitako viśālākṣo durāvaraḥ dṛḍhahastaḥ suhastaś ca
vātavegasuvarcasau ādityaketur bahv āśīnāgadantogra yāyinau kavacī
niṣaṅgī pāśī ca daṇḍadhāro dhanur grahaḥ ugro bhīma ratho vīro
vīrabāhur alolupaḥ abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
anādhṛṣyaḥ kuṇḍa bhedī virāvī dīrghalocanaḥ dīrghabāhur mahābāhur
vyūḍhorur kanakadhvajaḥ kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
etad ekaśataṃ rājan kanyā caikā prakīrtitā
But translation of Asvasena is made as Ugrasena by Ganguli as Ugrasena was another name for Asvasena.
...Jarasandha, Satyasandha, Sada, Suvak, Ugrasravas, Ugrasena, Senani,
Dushparajaya, ...
Bori Critical Edition also mentions "Ashvasena".
dRRiDhasandho jarAsandhaH satyasandhaH sadaHsuvAk |
ugrashravA
ashvasenaH senAnIrduShparAjayaH || 9||
Bibek Debroy translates as "Ashvasena"
..Dridhasandha, Jarasandha, Satyasandha, Sadahsuvak, Ugrashrava,
Ashvasena, Senani, Dushparajaya, Aparajita, Panditaka,..
Panchamaasvasam, Adiparvam of Andhra Mahabharatam (Pg-518) mentions exact names as mentioned in question.

Sulochana is same as Sulochan (maybe Hindi sound). Nandopanandaka = Nanda + Upanandaka which is guNa sandhi (गुण सन्धि). Names of those brothers were Nanda and Upananda. Suffix "Ka" क is used in the sense of diminution or similarity or endearment.
Apte dictionary says
क: A Taddhita affix added to nouns and adjectives, mostly to the
former, in the sense of diminution, deterioration, similarity,
endearment, or sometimes to express the original meaning of the
word it- self; e. g. वृक्षकः a small tree; बालकः a chap; पुत्रकः
dear boy; अश्वकः a bad horse, or like a horse, or a horse itself
(स्वार्थे कन्).
So, we can consider they based this question on Andhra Mahabharata.