Yes, Vishnu is one of the names of Vamana. This is mentioned by Sri Madhusudhana Saraswati in his commentary on the Bhagavad gita, for verse 10.21.
Gita moola shloka
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।।
ādityānāmahaṅ viṣṇurjyōtiṣāṅ raviraṅśumān.
marīcirmarutāmasmi nakṣatrāṇāmahaṅ śaśī৷৷10.21৷৷
Translation: Among Adityas I am Vishnu....
For this verse, Sri Madhusudhana gives one of the interpretations of the word "Vishnu" as the Vamana avatar.
Part of the sanskrit commentary by Sri Madhusudhana
....आदित्यानां द्वादशानां मध्ये विष्णुर्विष्णुनामादित्योऽहं? वामनावतारो वा।...
ādityānāṅ dvādaśānāṅ madhyē viṣṇurviṣṇunāmādityō.haṅ? vāmanāvatārō vā.
Translation essence: Among 12 Adityas, I am the Aditya named Vishnu or Vamana incarnation...
Sri Vallabhacharya, Swami Ramsukhdas, Sri Neelkanth and Sri Dhanpati also translate the BG10.21 verse आदित्यानामहं विष्णु as Vamana.