7

Please, can you give me the exact source of ṛte jñānānna muktih (ऋते ज्ञानान्न मुक्तिः)?

3

1 Answer 1

5

I am posting this answer because TheDestroyer wanted me to post it. This verse is present in Caturbhuja Misra's Mugdhavabodhini (commentary) of Govindbhagavatpada Rasahrdaya Tantra.

Rasa Hridaya Tantra is believed to be a work of Govinda Bhagavatpada, although some details of work are contested.

Rasahrdaya Tantra's 15th verse:

स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् / प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन //

sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam / prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena // GRht_1.15 //

Commentary:

अधुना स्थिरदेहस्य फलं व्यनक्ति स्थिरेत्यादि
adhunā sthiradehasya phalaṃ vyanakti sthiretyādi // GRhtCM_1.15:1 //

पूर्वोक्तस्यैव रसराजस्याभ्यासात् सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति
pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti // GRhtCM_1.15:2 //

ब्रह्मपदं परमानन्दस्वरूपम्
brahmapadaṃ paramānandasvarūpam // GRhtCM_1.15:3 //

किंकृत्वा ज्ञानं प्राप्य
kiṃkṛtvā jñānaṃ prāpya // GRhtCM_1.15:4 //

कीदृशं ज्ञानं गुणाष्टकोपेतम् अणिमाद्यष्टसिद्ध्युपेतम्
kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam // GRhtCM_1.15:5 //

कथं ब्रह्मपदं प्राप्नोति
kathaṃ brahmapadaṃ prāpnoti // GRhtCM_1.15:6 //

यथा पुनरप्रथमं भवावासदुःखे संसारनिवासनतापत्रयात्मककष्टे न पततीत्यर्थः
yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ // GRhtCM_1.15:7 //

ज्ञानं प्राप्य ब्रह्मपदं प्राप्नोति
jñānaṃ prāpya brahmapadaṃ prāpnoti // GRhtCM_1.15:8 //

कथम् ऋते ज्ञानान्न मुक्तिरिति
katham ṛte jñānānna muktiriti // GRhtCM_1.15:9 //

अन्यच्च किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् इति प्रश्नोत्तररत्नमालायाम्
anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām // GRhtCM_1.15:10 //

You must log in to answer this question.

Not the answer you're looking for? Browse other questions tagged .