Please, can you give me the exact source of ṛte jñānānna muktih (ऋते ज्ञानान्न मुक्तिः)?
-
Searched in Digital Corpus of Sanskrit, but couldn't find. kjc-sv013.kjc.uni-heidelberg.de/dcs/…– The Destroyer ♦May 18, 2018 at 5:54
-
2@TheDestroyer If you will search mukti you will find it.– Triyugi Narayan ManiMay 18, 2018 at 7:17
-
2@TriyugiNarayanMani I searched mukti too but didn't find it. You are good at searching verses.– The Destroyer ♦May 18, 2018 at 8:19
1 Answer
I am posting this answer because TheDestroyer wanted me to post it. This verse is present in Caturbhuja Misra's Mugdhavabodhini (commentary) of Govindbhagavatpada Rasahrdaya Tantra.
Rasa Hridaya Tantra is believed to be a work of Govinda Bhagavatpada, although some details of work are contested.
Rasahrdaya Tantra's 15th verse:
स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् / प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन //
sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam / prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena // GRht_1.15 //
Commentary:
अधुना स्थिरदेहस्य फलं व्यनक्ति स्थिरेत्यादि
adhunā sthiradehasya phalaṃ vyanakti sthiretyādi // GRhtCM_1.15:1 //
पूर्वोक्तस्यैव रसराजस्याभ्यासात् सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति
pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti // GRhtCM_1.15:2 //ब्रह्मपदं परमानन्दस्वरूपम्
brahmapadaṃ paramānandasvarūpam // GRhtCM_1.15:3 //किंकृत्वा ज्ञानं प्राप्य
kiṃkṛtvā jñānaṃ prāpya // GRhtCM_1.15:4 //
कीदृशं ज्ञानं गुणाष्टकोपेतम् अणिमाद्यष्टसिद्ध्युपेतम्
kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam // GRhtCM_1.15:5 //
कथं ब्रह्मपदं प्राप्नोति
kathaṃ brahmapadaṃ prāpnoti // GRhtCM_1.15:6 //
यथा पुनरप्रथमं भवावासदुःखे संसारनिवासनतापत्रयात्मककष्टे न पततीत्यर्थः
yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ // GRhtCM_1.15:7 //
ज्ञानं प्राप्य ब्रह्मपदं प्राप्नोति
jñānaṃ prāpya brahmapadaṃ prāpnoti // GRhtCM_1.15:8 //
कथम् ऋते ज्ञानान्न मुक्तिरिति
katham ṛte jñānānna muktiriti // GRhtCM_1.15:9 //
अन्यच्च किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् इति प्रश्नोत्तररत्नमालायाम्
anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām // GRhtCM_1.15:10 //