Is this verse from Śukla Yajurveda also present in Kṛṣṇa Yajurveda?
TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 26
Verse: 2
Sentence: a yátʰemā́ṃ vā́caṃ kalyāṇī́m āvádāni jánebʰyaḥ |
Sentence: b brahmarājanyā̀bʰyām̐ śūdrā́ya cā́ryāya ca svā́ya cā́raṇāya |
Sentence: c priyó devā́nāṃ dákṣiṇāyai dātúr ihá bʰūyāsam ayáṃ me kā́maḥ sám r̥dʰyatām úpa mādó namatu ||
Translation by R L Kashyap:
May I address the auspicious speech (Veda) to all the people, the people of the Word, kings, Shūdra, Ārya, one’s own kin, the complete stranger.