In Rig Veda 1-114
imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ | yathā śamasad dvipade catuṣpade viśvaṃ puṣṭaṃghrāme asminnanāturam || mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhemate | yacchaṃ ca yośca manurāyeje pitā tadaśyāma tavarudra praṇītiṣu || aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ | sumnāyannid viśo asmākamā carāriṣṭavīrā juhavāma te haviḥ || tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavimavase nihvayāmahe | āre asmad daivyaṃ heḷo asyatu sumatimid vayamasyā vṛṇīmahe || divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe | haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat || idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam | rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa || mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta māna ukṣitam | mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ || mā nastoke tanaye mā na āyau mā no ghoṣu mā no aśveṣurīriṣaḥ | vīrān mā no rudra bhāmito vadhīrhaviṣmantaḥsadamit tvā havāmahe || upa te stomān paśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme | bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe || āre te ghoghnamuta pūruṣaghnaṃ kṣayadvīra sumnamasme teastu | mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yachadvibarhāḥ || avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān | tan no ... ||
How it ends after Tan no... ? Hearing another version seems there is another verse after tan no...
Thank you!