Good day, I am searching a good translation of the Saraswati Sooktam as per title, in English.
Anyone has a good referral website ?
As suggested , i copy here the text of this Suktam i found.
Saraswati Suktam by Challekere Brothers
saraswatee sooktam (rigveda samhitaa)
om iyamadadaadrabhasamruNachyutam divodaasam vadhryashvaaya daashushe | yaa shashvan tamaachakhashadaavasam paNim taa te daatraaNi tavishaa saraswatee || 1 ||
iyam shushmebhirbisakhaa ivaarujatsaanu gireeNaaMm tavishebhiroormibhihi | paaraavataghneemavase suvruktibhih saraswatee maa vivaasemadheetibhihi || 2 ||
saraswati devanido ni barhaya prajaam vishvasya brusayasya maayinaha | uta kshitibhyo~vaneeravindo vishamebhyo asravo vaajineevati || 3 ||
praNo devee saraswatee vaajebhirvaajineevatee | dheenaamavitryavatu || 4 ||
yastvaa devi sarasvatyupabroote dhane hite | indram na vrutratoorye || 5 ||
tvam devi sarasvatyavaa vaajeshu vaajini | radaa poosheva nah sanim || 6 ||
uta syaa nah sarasvatee ghoraa hiraNyavartinihi | vrutraghnee vashTi sushTutim || 7 ||
yasyaa ananto ahrutastveshashcharishNurarNavaha | amashcharati roruvat || 8 ||
saa no vishvaa ati dvishah svasruranyaa rutaavaree | atannaheva sooryaha || 9 ||
uta nah priyaa priyaasu saptasvasaa sujushTaa | sarasvatee stomyaa bhoot || 10 ||
aapaprushee paarthivaanyuru rajo antariksham | sarasvatee nidaspaatu || 11 ||
trishadhasthaa saptadhaatuh pancha jaataa vardhayantee | vaajevaaje havyaabhoota || 12 ||
pra yaa mahimnaa mahinaasu chekite dyumnebhiranyaa apasaamapastamaa | ratha iva bruhatee vibhvane krutopastutyaa chikitushaa saraswatee || 13 ||
sarasvatyabhi no neshi vasyo maapa sphareeh payasaa maa na aa dhak | jushasva nah sakhyaa veshyaa cha maa tvat kshetraaNyaraNaani ganma || 14 ||
pra kshodasaa dhaayasaa sasra eshaa saraswatee dharuNamaayasee poohu | prabaabadhaanaa rathyeva yaati vishvaa apo mahinaa sindhuranyaaha || 15 ||
ekaachetat saraswatee nadeenaam shuchiryatee giribhya aa samudraat | raayashchetantee bhuvanasya bhoorerghrutam payo duduhe naahushaaya || 16 ||
sa vaavrudhe naryo yoshaNaasu vrushaa shishurvrushabho yagyiyaasu | sa vaajinam maghavadbhyo dadhaati vi saataye tanvam maamrujeeta || 17 ||
uta syaa nah sarasvatee jushaaNopa shravat subhagaa yagye asmin | mitaj~jubhirnamasyairiyaanaa raayaa yujaa chiduttaraa sakhibhyaha || 18 ||
imaa juhvaanaa yupmadaa namobhih prati stomam sarasvatee jushasva | tava sharman priyatame dadhaanaa upa stheyaama sharaNam na vruksham || 19 ||
ayamu te sarasvati vasishTho dvaaraavrutasya subhage vyaavaha | vardha shubhre stuvate raasi vaajaan , yooyam paata svastibhih sadaa naha || 20 ||
bruhadu gaayishe vacho~suryaa nadeenaam | sarasvateeminmahayaa suvruktibhih stomair vasishTha rodasee || 21 ||
ubhe yatte mahinaa shubhre andhasee adhikshiyanti pooravaha | saa no bodhyavitree marutsakhaa choda raadho maghonaam || 22 ||
bhadramid bhadraa kruNavat sarasvatyakavaaree chetati vaajineevatee | gruNaanaa jamadagnivat stuvaanaa cha vasishThavat || 23 ||
janeeyanto nvagravah putreeyantah sudaanavaha | sarasvahantam havaamahe || 24 ||
ye te sarasva oormayo madhumanto ghrutashchutaha | tebhirno~vitaa bhava || 25 ||
peepivaamsam sarasvatah stanam yo vishvadarshataha | bhaksheemahi prajaamisham || 26 ||
ambitame nadeetame devitame sarasvati | aprashastaa iva smasi prashastimamba naskrudhi || 27 ||
tve vishvaa sarasvati shchitaayoomshi devyaam | shunahotreshu matsva prajaam devi didiDDhi naha || 28 ||
imaa brahma sarasvati jushasva vaajineevati | yaa te manma grutsamadaa rutaavari priyaa deveshu juhvati || 29 ||
paavakaa nah sarasvatee vaajebhirvaajineevatee | yagyam vashTu dhiyaavasuhu || 30 ||
chodayitree soonrutaanaam chetantee sumateenaam | yagyam dadhe saraswatee || 31 ||
maho arNah saraswatee pra chetayati ketunaa | dhiyo vishvaa vi raajati || 32 ||
saraswateem devayanto havante saraswateemadhvare taayamaane | saraswateem sukruto ahvayanta sarasvatee daashushe vaaryamdaat || 33 ||
sarasvati yaa saratham yayaatha svadhaabhirdevi pitrubhirmadantee || aasadyaasmin barhishi maadayasvaanameevaa isha aa dhehyasme || 34 ||
saraswateem yaam pitaro havante dakshiNaa yagyamabhinakshamaaNaaha | sahasraarghamiLo atra bhaagam raayasposham yajamaaneshu dhehi || 35 ||
aa no divo bruhatah parvataadaa sarasvatee yajataa gantu yagyam | havam devee jujushaaNaa ghrutaachee shagmaam no vaachamushatee shruNotu || 36 ||
raakaamaham suhavaam sushTutee huve shruNotu nah subhagaa bodhatu tmanaa | seevyatvapah soochyaachChidyamaanayaa dadaatu veeram shatadaayamukthyam || 37 ||
yaaste raake sumatayah supeshaso yaabhirdadaasi daashushe vasooni | taabhirno adya sumanaa upaagahi sahasraposham subhage raraaNaa || 38 ||
sineevaali pruthushTuke yaa devaanaamasi svasaa | jushasva havyamaahutam prajaam devi didiDDhi naha || 39 ||
yaa subaahuh svangurih sushoomaa bahusoovaree | tasyai vishpatnyai havih sineevaalyai juhotana || 40 ||
yaa gungooryaa sineevaalee yaa raakaa yaa saraswatee | indraaNeemahva ootaye varuNaaneem svastaye || 41 ||
om shaantih shaantih shaantihi |
Thank You in Advance
Kind Regards