Among Vedanta philosophies, Advait of Shankaracharya, Vishishtadvait of Ramanujacharya and Dvait of Madhvacharya are most famous and widely followed.
Dvaitins believe Madhwa to be the avatar (incarnation) of Vayu, the wind God. They often quote Balitha Suktam from Rigved.
- Some are of opinion that Balitha Suktam does not refer to Vayu but rather Agni.
- While others are of opinion that it's later addition.
This answer here quotes the very same verse stating that Sayanacharya attributes the verse to Agni.
So to sum up my question
- Does Balith suktam appear in any version prior to Madhvacharya?
- If yes how have the others (Sayanacharya) interpreted it? Basically i'm looking for how the word "Madhwa" in Suktam is translated.
Here is balitha suktam in sanskrit:
अथ बळित्थासूक्तम्
बळित्थेति पश्चर्चस्य सूक्तस्य दीर्घतमा ऋषिः । वायुर्देवता । जगती छन्दः। बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप ह्वरते साधते मतिर्ऋतस्य॒ धेना अनयन्त सस्रुतः ॥१॥
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयमा सप्तर्शिवासु मातृषु । तृतीय॑मस्य वृषभस्य॑ दोहसे दमतिं जनयन्त योषणः ॥२॥
निर्यदर्दी बुध्नान्महिषस्य वर्पस ईशानासः शव॑सा क्रन्त सूरयः ।। यदीमर्नु प्रदिवो मध्वं आधवे गुहा सन्तं मातरिश्वा मायति ॥ प्र यत् पितुः परमान्नीयते पर्या पृक्षुधौ वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद् यविष्ठो अभवद् घृणा शुचिः ॥ आदिन्मातृराविशद् यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे । अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्य॑सीष्ववरासु धावते ॥५॥
॥ इति बळित्थासूक्तम् ॥
Edit1: This might help the users look up Sukt in Rigved :
- After little research I found this to be a in Book 1 Hymn 141
- However the English translation by Griffith attributes the Hymn to Agni as i have mentioned above and also Hymn looks completely different.