You can find those verses missing from the BORI Critical Edition of Mahābhārata, on the GRETIL website:
http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/2_epic/mbh/mbh_03_u.htm
% Mahabharata: Aranyakaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999
% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.
03,221.080d@022_0000 yudhiṣṭhira uvāca
03,221.080d@022_0001 bhagavañ śrotum icchāmi nāmāny asya mahātmanaḥ
03,221.080d@022_0002 vaiśaṃpāyana uvāca
03,221.080d@022_0002 triṣu lokeṣu yāny asya vikhyātāni dvijottama
03,221.080d@022_0003 ity uktaḥ pāṇḍaveyena mahātmā ṛṣisaṃnidhau
03,221.080d@022_0004 mārkaṇḍeya uvāca
03,221.080d@022_0004 uvāca bhagavāṃs tatra mārkaṇḍeyo mahātapāḥ
03,221.080d@022_0005 āgneyaś caiva skandaś ca dīptakīrtir anāmayaḥ
03,221.080d@022_0006 mayūraketur dharmātmā bhūteśo mahiṣārdanaḥ
03,221.080d@022_0007 kāmajit kāmadaḥ kāntaḥ satyavāg bhuvaneśvaraḥ
03,221.080d@022_0008 śiśuḥ śīghraḥ śuciś caṇḍo dīptavarṇaḥ śubhānanaḥ
03,221.080d@022_0009 amoghas tv anagho raudraḥ priyaś candrānanas tathā
03,221.080d@022_0010 dīptaśaktiḥ praśāntātmā bhadrakṛt kūṭamohanaḥ
03,221.080d@022_0011 ṣaṣṭhīpriyaś ca dharmātmā pavitro mātṛvatsalaḥ
03,221.080d@022_0012 kanyābhartā vibhaktaś ca svāheyo revatīsutaḥ
03,221.080d@022_0013 prabhur netā viśākhaś ca naigameyaḥ suduścaraḥ
03,221.080d@022_0014 suvrato lalitaś caiva bālakrīḍanakapriyaḥ
03,221.080d@022_0015 khacārī brahmacārī ca śūraḥ śaravaṇodbhavaḥ
03,221.080d@022_0016 viśvāmitrapriyaś caiva devasenāpriyas tathā
03,221.080d@022_0017 vāsudevapriyaś caiva priyaḥ priyakṛd eva tu
03,221.080d@022_0018 nāmāny etāni divyāni kārttikeyasya yaḥ paṭhet
03,221.080d@022_0019 svargaṃ kīrtiṃ dhanaṃ caiva sa labhen nātra saṃśayaḥ
03,221.080d@022_0019 mārkaṇḍeya uvāca
03,221.080d@022_0020 stoṣyāmi devair ṛṣibhiś ca juṣṭaṃ
03,221.080d@022_0021 śaktyā guhaṃ nāmabhir aprameyam
03,221.080d@022_0022 ṣaḍānanaṃ śaktidharaṃ suvīraṃ
03,221.080d@022_0023 nibodha caitāni kurupravīra
03,221.080d@022_0024 brahmaṇyo vai brahmajo brahmavic ca
03,221.080d@022_0025 brahmeśayo brahmavatāṃ variṣṭhaḥ
03,221.080d@022_0026 brahmapriyo brāhmaṇasavratī tvaṃ
03,221.080d@022_0027 brahmajño vai brāhmaṇānāṃ ca netā
03,221.080d@022_0028 svāhā svadhā tvaṃ paramaṃ pavitraṃ
03,221.080d@022_0029 mantrastutas tvaṃ prathitaḥ ṣaḍarciḥ
03,221.080d@022_0030 saṃvatsaras tvam ṛtavaś ca ṣaḍ vai
03,221.080d@022_0031 māsārdhamāsāv ayanaṃ diśaś ca
03,221.080d@022_0032 tvaṃ puṣkarākṣas tv aravindvaktraḥ
03,221.080d@022_0033 sahasravaktro 'si sahasrabāhuḥ
03,221.080d@022_0034 tvaṃ lokapālaḥ paramaṃ haviś ca
03,221.080d@022_0035 tvaṃ bhāvanaḥ sarvasurāsurāṇām
03,221.080d@022_0036 tvam eva senādhipatiḥ pracaṇḍaḥ
03,221.080d@022_0037 prabhur vibhuś cāpy atha śatrujetā
03,221.080d@022_0038 sahasrabhūs tvaṃ dharaṇī tvam eva
03,221.080d@022_0039 sahasratuṣṭiś ca sahasrabhuk ca
03,221.080d@022_0040 sahasraśīrṣas tvam anantarūpaḥ
03,221.080d@022_0041 sahasrapāt tvaṃ guha śaktidhārī
03,221.080d@022_0042 gaṅgāsutas tvaṃ svamatena deva
03,221.080d@022_0043 svāhāmahīkṛttikānāṃ tathaiva
03,221.080d@022_0044 tvaṃ krīḍase ṣaṇmukha kukkuṭena
03,221.080d@022_0045 yatheṣṭanānāvidhakāmarūpī
03,221.080d@022_0046 dīkṣāsi somo marutaḥ sadaiva
03,221.080d@022_0047 dharmo 'si vāyur acalendra indraḥ
03,221.080d@022_0048 sanātanānām api śāśvatas tvaṃ
03,221.080d@022_0049 prabhuḥ prabhūṇām api cogradhanvā
03,221.080d@022_0050 ṛtasya kartā ditijāntakas tvaṃ
03,221.080d@022_0051 jetā ripūṇāṃ pravaraḥ surāṇām
03,221.080d@022_0052 sūkṣmaṃ tapas tat paramaṃ tvam eva
03,221.080d@022_0053 parāvarajño 'si parāvaras tvam
03,221.080d@022_0054 dharmasya kāmasya parasya caiva
03,221.080d@022_0055 tvattejasā kṛtsnam idaṃ mahātman
03,221.080d@022_0056 vyāptaṃ jagat sarvasurapravīra
03,221.080d@022_0057 śaktyā mayā saṃstuta lokanātha
03,221.080d@022_0058 namo 'stu te dvādaśanetrabāho
03,221.080d@022_0059 ataḥ paraṃ vedmi gatiṃ na te 'ham
03,221.080d@022_0060 skandasya ya idaṃ vipraḥ paṭhej janma samāhitaḥ
03,221.080d@022_0061 śrāvayed brāhmaṇebhyo yaḥ śṛṇuyād vā dvijeritam
03,221.080d@022_0062 dhanam āyur yaśo dīptaṃ putrāñ śatrujayaṃ tathā
03,221.080d@022_0063 sa puṣṭituṣṭī saṃprāpya skandasālokyam āpnuyāt
There are also present in the Southern Recension of the Mahābhārata (Kumbhakonam Edition):
3.233. adhyAyaH 233
mArkaNDeyena yudhiShThirAya skandanAmnAM kIrtanam ..
3-233-0 (25133)
yudhiShThira uvAcha. 3-233-0x (2579)
bhagava~nshrotumichChAmi nAmAni cha mahAtmanaH.
tariShu lokeShu yAnyasya vikhyAtAni dvijottama .. 3-233-1 (25134)
vaishampAyana uvAcha. 3-233-2x (2580)
ityuktaH pANDaveyena mahAtmA R^iShisannidhau.
uvAcha bhagavAMstatra mArkaNDeyo mahAtapAH .. 3-233-2 (25135)
Ageyashchaiva skanadashcha dIptakIrtiranAmayaH.
mayUraketurdharmAtmA bhUtesho mahiShArdanaH .. 3-233-3 (25136)
kAmajitkAmadaH kAntaH satyavAgbhuvaneshvaraH.
shishuH shIghraH shuchishchaNDo dIptavarNaH shubhAnanaH .. 3-233-4 (25137)
amoghastvanagho raudraH priyashchandrAnanastathA.
dIptashaktiH prashAntAtmA nadrakukkuTamohanaH .. 3-233-5 (25138)
ShaShThIpriyashcha dharmAtmA pavitro mAtR^ivatsalaH.
kanyAbhartA vibhaktashcha svAheyo revatIsutaH .. 3-233-6 (25139)
prabhurnetA vishAkhashcha naigameyaH sudushcharaH.
suvrato lalitashchaivabAlakrIDanakapriyaH .. 3-233-7 (25140)
khachArI brahmachArI cha shUraH sharavaNodbhavaH.
vishvAmitrapriyashchaiva devasenApriyastathA.
vAsudevapriyashchaiva priyaH priyakR^ideva tu .. 3-233-8 (25141)
nAmAnyetAni divyAni kArtikeyasya yaH paThet.
svargaM kIrtiM dhanaM chaiva sa labhennAtra saMshayaH .. 3-233-9 (25142)
mArkaNDeya uvAcha. 3-233-10x (2581)
stoShyAmi devairR^iShibhishcha juShTaM
shaktyA guhaMnAmabhiraprameyam.
ShaDAnanaM shaktidharaM suvIraM
nibodha chaitAni kurupravIra .. 3-233-10 (25143)
brahmaNyo vai brahamajo brahmavichcha
brahmeshayo brahmavatAMvariShThaH.
brahmapriyo brAhmaNasarvamantrI
...
As to why these verses didn't make it to the BORI CE, you can read the explanation here (it's something to do with the verses not present in several manuscripts of Mahābhārata).