Questions tagged [scripture]

For questions about the holy texts of Hinduism. Please also use a more specific tag (e.g. [vishnu-purana]) if possible.

Filter by
Sorted by
Tagged with
2 votes
0 answers
24 views
+50

reference request for verse: Satvam tatvam para tvam cha tvat tryam hanakina tritatva rupini Radha sa api Radhika

Trying to find the reference for this verse: Satvam tatvam para tvam cha tvat tryam hanakina tritatva rupini Radha sa api Radhika सत्वं तत्वं पर त्वं च त्वत त्र्यम हनकिना त्रितत्व रूपिणी राधा सापि रा...
jeev's user avatar
  • 53
2 votes
0 answers
35 views
+50

which upanishad is this shloka from ? Iti cha 'pahatapāpmādasya cha guṇā na bhūtakāśe sambhavanti jīvā saṅkāpi nivaritā

I am trying to find the upanishad from which this shloka occurs: Iti cha 'pahatapāpmādasya cha guṇā na bhūtakāśe sambhavanti jīvā saṅkāpi nivaritā इति च ऽपहतपाप्मादस्य च गुणा न भूतकाशे सम्भवन्ति जी...
nunam's user avatar
  • 59
1 vote
0 answers
36 views
+50

is this from padma purana ? reme ramesho vividhaiva priyayā rādhayāsaḥ

Hi I am trying to identify if the below verse is from padma purana reme ramesho vividhaiva priyayā rādhayāsaḥ रेमे रमेशो विविधैव प्रियया राध्यासः potential meaning for each words रेमे (Reme): To be ...
nunam's user avatar
  • 59