অনু's user avatar
অনু's user avatar
অনু's user avatar
অনু
  • Member for 2 years, 10 months
  • Last seen this week
  • West Bengal, India
Stats
2,074
reputation
75k
reached
57
answers
15
questions
Loading…
Communities
About

युवैव धर्मशीलः स्यात् अनित्यं खलु जीवितं । को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।। योगवाशिष्ठ

गृहारण्यसमा लोके गतब्रीड़ा दिगम्बराः । चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् ।। मृद्भस्मम्रक्षणाद्देवी मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासिनो ग्राम्याः किन्ते मुक्ता भवन्ति हि ।। तृणपर्णोदकाहाराः सततं वनवासिनः । हरिणादिमृगा देवि योगिनस्ते भवन्ति किम् ।। आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डुकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ।। वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः । जनानां पुरतो देवि विबुधाः किं भवन्ति हि ।। शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये । तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् ।। तस्मादित्यादिकं कर्मं लोकवञ्चनकारकम् ।। मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि ।। कुलार्णवतन्त्र

Which sins are equivalent to or even greater than Brahmhatya?

1
gold badge
5
silver badges
35
bronze badges
23
Score
16
Posts
22
Posts %
15
Score
6
Posts
8
Posts %
12
Score
8
Posts
11
Posts %
12
Score
6
Posts
8
Posts %
12
Score
5
Posts
7
Posts %
9
Score
5
Posts
7
Posts %
Top posts
View all questions and answers